Facts About bhairav kavach Revealed

Wiki Article

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभु

रक्षाहीनन्तु यत् स्थानं वर्जितं कवचेन च

भैरवं कवचं ब्रूहि यदि चास्ति कृपा मयि ॥ १॥

ಗುಲ್ಫೌ ಚ ಪಾದುಕಾಸಿದ್ಧಃ ಪಾದಪೃಷ್ಠಂ ಸುರೇಶ್ವರಃ

कूर्चमेकं समुद्धृत्य महामन्त्रो दशाक्षरः ॥ १६॥

ಭೂರ್ಜೇ ರಂಭಾತ್ವಚೇ ವಾಪಿ ಲಿಖಿತ್ವಾ ವಿಧಿವತ್ ಪ್ರಭೋ



 



इति ते कथितं देवि गोपनीयं स्वयोनिवत् ॥ ३२॥

प्रवक्ष्यामि समासेन चतुर्वर्गप्रसिद्धये ॥ ६॥

read more मालिनी पुत्रकःपातु पशूनश्यान् गजांस्तथा ।।



कुरुद्वयं महेशानि मोहने परिकीर्तितम् ॥ ८॥

Report this wiki page